Original

ऋषीणामाहुरेकं यं कामादवसितं नृषु ।शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम् ॥ ८ ॥

Segmented

ऋषीणाम् आहुः एकम् यम् कामाद् अवसितम् नृषु शाश्वतम् सुखम् अत्यन्तम् अन्विच्छन् स सु दुर्लभम्

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
एकम् एक pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
कामाद् काम pos=n,g=m,c=5,n=s
अवसितम् अवसा pos=va,g=m,c=2,n=s,f=part
नृषु नृ pos=n,g=m,c=7,n=p
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s