Original

तत्र पञ्चशिखो नाम कापिलेयो महामुनिः ।परिधावन्महीं कृत्स्नां जगाम मिथिलामपि ॥ ६ ॥

Segmented

तत्र पञ्चशिखो नाम कापिलेयो महा-मुनिः परिधावन् महीम् कृत्स्नाम् जगाम मिथिलाम् अपि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पञ्चशिखो पञ्चशिख pos=n,g=m,c=1,n=s
नाम नाम pos=i
कापिलेयो कापिलेय pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
परिधावन् परिधाव् pos=va,g=m,c=1,n=s,f=part
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
अपि अपि pos=i