Original

स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये ।आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति ॥ ५ ॥

Segmented

स तेषाम् प्रेत्यभावे च प्रेत्यजातौ विनिश्चये आगम-स्थः स भूयिष्ठम् आत्म-तत्त्वे न तुष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
pos=i
प्रेत्यजातौ प्रेत्यजाति pos=n,g=f,c=7,n=s
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s
आगम आगम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
तत्त्वे तत्त्व pos=n,g=n,c=7,n=s
pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat