Original

भूव्योमतोयानलवायवो हि सदा शरीरं परिपालयन्ति ।इतीदमालक्ष्य कुतो रतिर्भवेद्विनाशिनो ह्यस्य न शर्म विद्यते ॥ ४७ ॥

Segmented

भू-व्योम-तोय-अनल-वायवः हि सदा शरीरम् परिपालयन्ति इति इदम् आलक्ष्य कुतो रतिः भवेद् विनाशिनो ह्य् अस्य न शर्म विद्यते

Analysis

Word Lemma Parse
भू भू pos=n,comp=y
व्योम व्योमन् pos=n,comp=y
तोय तोय pos=n,comp=y
अनल अनल pos=n,comp=y
वायवः वायु pos=n,g=m,c=1,n=p
हि हि pos=i
सदा सदा pos=i
शरीरम् शरीर pos=n,g=n,c=2,n=s
परिपालयन्ति परिपालय् pos=v,p=3,n=p,l=lat
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
कुतो कुतस् pos=i
रतिः रति pos=n,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
विनाशिनो विनाशिन् pos=a,g=m,c=6,n=s
ह्य् हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
शर्म शर्मन् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat