Original

विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मित्रपरिग्रहैश्च ।विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥ ४६ ॥

Segmented

विनाशिनो ह्य् अध्रुव-जीवितस्य किम् बन्धुभिः मित्र-परिग्रहैः च विहाय यो गच्छति सर्वम् एव क्षणेन गत्वा न निवर्तते च

Analysis

Word Lemma Parse
विनाशिनो विनाशिन् pos=a,g=m,c=6,n=s
ह्य् हि pos=i
अध्रुव अध्रुव pos=a,comp=y
जीवितस्य जीवित pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
मित्र मित्र pos=n,comp=y
परिग्रहैः परिग्रह pos=n,g=m,c=3,n=p
pos=i
विहाय विहा pos=vi
यो यद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s
गत्वा गम् pos=vi
pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
pos=i