Original

अर्थांस्तथात्यन्तसुखावहांश्च लिप्सन्त एते बहवो विशुल्काः ।महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति ॥ ४५ ॥

Segmented

अर्थांस् तथा अत्यन्त-सुख-आवहान् च लिप्सन्त एते बहवो विशुल्काः महत्तरम् दुःखम् अभिप्रपन्ना हित्वा आमिषम् मृत्यु-वशम् प्रयान्ति

Analysis

Word Lemma Parse
अर्थांस् अर्थ pos=n,g=m,c=2,n=p
तथा तथा pos=i
अत्यन्त अत्यन्त pos=a,comp=y
सुख सुख pos=n,comp=y
आवहान् आवह pos=a,g=m,c=2,n=p
pos=i
लिप्सन्त लिप्स् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
विशुल्काः विशुल्क pos=a,g=m,c=1,n=p
महत्तरम् महत्तर pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अभिप्रपन्ना अभिप्रपद् pos=va,g=m,c=1,n=p,f=part
हित्वा हा pos=vi
आमिषम् आमिष pos=n,g=n,c=2,n=s
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat