Original

तेषां विमृशतामेवं तत्तत्समभिधावताम् ।क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥ ४३ ॥

Segmented

तेषाम् विमृशताम् एवम् तत् तत् समभिधावताम् क्वचिद् निविशते बुद्धिस् तत्र जीर्यति वृक्षवत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
विमृशताम् विमृश् pos=va,g=m,c=6,n=p,f=part
एवम् एवम् pos=i
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
समभिधावताम् समभिधाव् pos=va,g=m,c=6,n=p,f=part
क्वचिद् क्वचिद् pos=i
निविशते निविश् pos=v,p=3,n=s,l=lat
बुद्धिस् बुद्धि pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
जीर्यति जृ pos=v,p=3,n=s,l=lat
वृक्षवत् वृक्षवन्त् pos=n,g=m,c=1,n=s