Original

लोकयात्राविधानं च दानधर्मफलागमः ।यदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥ ४१ ॥

Segmented

लोकयात्रा-विधानम् च दान-धर्म-फल-आगमः यद्-अर्थम् वेद-शब्दाः च व्यवहाराः च लौकिकाः

Analysis

Word Lemma Parse
लोकयात्रा लोकयात्रा pos=n,comp=y
विधानम् विधान pos=n,g=n,c=1,n=s
pos=i
दान दान pos=n,comp=y
धर्म धर्म pos=n,comp=y
फल फल pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
व्यवहाराः व्यवहार pos=n,g=m,c=1,n=p
pos=i
लौकिकाः लौकिक pos=a,g=m,c=1,n=p