Original

तस्य स्म शतमाचार्या वसन्ति सततं गृहे ।दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः ॥ ४ ॥

Segmented

तस्य स्म शतम् आचार्या वसन्ति सततम् गृहे दर्शयन्तः पृथग् धर्मान् नाना पाषण्ड-वादिनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
स्म स्म pos=i
शतम् शत pos=n,g=n,c=1,n=s
आचार्या आचार्य pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
गृहे गृह pos=n,g=n,c=7,n=s
दर्शयन्तः दर्शय् pos=va,g=m,c=1,n=p,f=part
पृथग् पृथक् pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
नाना नाना pos=i
पाषण्ड पाषण्ड pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p