Original

ऋतुः संवत्सरस्तिथ्यः शीतोष्णे च प्रियाप्रिये ।यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः ॥ ३८ ॥

Segmented

ऋतुः संवत्सरस् तिथ्यः शीत-उष्णे च प्रिय-अप्रिये यथा अतीतानि पश्यन्ति तादृशः सत्त्व-संक्षयः

Analysis

Word Lemma Parse
ऋतुः ऋतु pos=n,g=m,c=1,n=s
संवत्सरस् संवत्सर pos=n,g=m,c=1,n=s
तिथ्यः तिथि pos=n,g=f,c=1,n=p
शीत शीत pos=n,comp=y
उष्णे उष्ण pos=n,g=n,c=1,n=d
pos=i
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=1,n=d
यथा यथा pos=i
अतीतानि अती pos=va,g=n,c=2,n=p,f=part
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
तादृशः तादृश pos=a,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
संक्षयः संक्षय pos=n,g=m,c=1,n=s