Original

तथा हि मुसलैर्हन्युः शरीरं तत्पुनर्भवेत् ।पृथग्ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते ॥ ३७ ॥

Segmented

तथा हि मुसलैः हन्युः शरीरम् तत् पुनः भवेत् पृथग् ज्ञानम् यद् अन्यच् च येन एतत् न उपलभ्यते

Analysis

Word Lemma Parse
तथा तथा pos=i
हि हि pos=i
मुसलैः मुसल pos=n,g=m,c=3,n=p
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
शरीरम् शरीर pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पृथग् पृथक् pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अन्यच् अन्य pos=n,g=n,c=1,n=s
pos=i
येन यद् pos=n,g=n,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat