Original

यदा ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ।सुखितैर्दुःखितैर्वापि दृश्योऽप्यस्य विनिर्णयः ॥ ३६ ॥

Segmented

यदा ह्य् अयम् इह एव अन्यैः प्राकृतैः दुःखितो भवेत् सुखितैः दुःखितैः वा अपि दृश्यो ऽप्य् अस्य विनिर्णयः

Analysis

Word Lemma Parse
यदा यदा pos=i
ह्य् हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इह इह pos=i
एव एव pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
प्राकृतैः प्राकृत pos=a,g=m,c=3,n=p
दुःखितो दुःखित pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सुखितैः सुखित pos=a,g=m,c=3,n=p
दुःखितैः दुःखित pos=a,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
दृश्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
ऽप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विनिर्णयः विनिर्णय pos=n,g=m,c=1,n=s