Original

एवं सति च का प्रीतिर्दानविद्यातपोबलैः ।यदन्याचरितं कर्म सर्वमन्यः प्रपद्यते ॥ ३५ ॥

Segmented

एवम् सति च का प्रीतिः दान-विद्या-तपः-बलैः यद् अन्य-आचरितम् कर्म सर्वम् अन्यः प्रपद्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सति अस् pos=va,g=n,c=7,n=s,f=part
pos=i
का pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
दान दान pos=n,comp=y
विद्या विद्या pos=n,comp=y
तपः तपस् pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
यद् यद् pos=n,g=n,c=1,n=s
अन्य अन्य pos=n,comp=y
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat