Original

यदा स रूपतश्चान्यो जातितः श्रुतितोऽर्थतः ।कथमस्मिन्स इत्येव संबन्धः स्यादसंहितः ॥ ३४ ॥

Segmented

यदा स रूपतः च अन्यः जातितः श्रुतितो ऽर्थतः कथम् अस्मिन् स इत्य् एव संबन्धः स्याद् असंहितः

Analysis

Word Lemma Parse
यदा यदा pos=i
तद् pos=n,g=m,c=1,n=s
रूपतः रूप pos=n,g=n,c=5,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
जातितः जाति pos=n,g=f,c=5,n=s
श्रुतितो श्रुति pos=n,g=f,c=5,n=s
ऽर्थतः अर्थ pos=n,g=m,c=5,n=s
कथम् कथम् pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
संबन्धः सम्बन्ध pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
असंहितः असंहित pos=a,g=m,c=1,n=s