Original

तस्मिन्व्यूढे च दग्धे च चित्ते मरणधर्मिणि ।अन्योऽन्याज्जायते देहस्तमाहुः सत्त्वसंक्षयम् ॥ ३३ ॥

Segmented

तस्मिन् व्यूढे च दग्धे च चित्ते मरण-धर्मिन् अन्यो अन्यात् जायते देहस् तम् आहुः सत्त्व-संक्षयम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
व्यूढे व्यूह् pos=va,g=n,c=7,n=s,f=part
pos=i
दग्धे दह् pos=va,g=n,c=7,n=s,f=part
pos=i
चित्ते चित्त pos=n,g=n,c=7,n=s
मरण मरण pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=n,c=7,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
अन्यात् अन्य pos=n,g=m,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
देहस् देह pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सत्त्व सत्त्व pos=n,comp=y
संक्षयम् संक्षय pos=n,g=m,c=2,n=s