Original

अविद्यां क्षेत्रमाहुर्हि कर्म बीजं तथा कृतम् ।तृष्णासंजननं स्नेह एष तेषां पुनर्भवः ॥ ३२ ॥

Segmented

अविद्याम् क्षेत्रम् आहुः हि कर्म बीजम् तथा कृतम् तृष्णा-संजननम् स्नेह एष तेषाम् पुनर्भवः

Analysis

Word Lemma Parse
अविद्याम् अविद्या pos=n,g=f,c=2,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
हि हि pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
बीजम् बीज pos=n,g=n,c=2,n=s
तथा तथा pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तृष्णा तृष्णा pos=n,comp=y
संजननम् संजनन pos=n,g=n,c=1,n=s
स्नेह स्नेह pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पुनर्भवः पुनर्भव pos=n,g=m,c=1,n=s