Original

अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवम् ।कारणं लोभमोहौ तु दोषाणां च निषेवणम् ॥ ३१ ॥

Segmented

अविद्या-कर्म-चेष्टानाम् केचिद् आहुः पुनर्भवम् कारणम् लोभ-मोहौ तु दोषाणाम् च निषेवणम्

Analysis

Word Lemma Parse
अविद्या अविद्या pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
चेष्टानाम् चेष्टा pos=n,g=f,c=6,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
पुनर्भवम् पुनर्भव pos=n,g=m,c=2,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
लोभ लोभ pos=n,comp=y
मोहौ मोह pos=n,g=m,c=1,n=d
तु तु pos=i
दोषाणाम् दोष pos=n,g=m,c=6,n=p
pos=i
निषेवणम् निषेवण pos=n,g=n,c=1,n=s