Original

जनको जनदेवस्तु मिथिलायां जनाधिपः ।और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ॥ ३ ॥

Segmented

जनको जनदेवस् तु मिथिलायाम् जनाधिपः और्ध्वदेहिक-धर्माणाम् आसीद् युक्तो विचिन्तने

Analysis

Word Lemma Parse
जनको जनक pos=n,g=m,c=1,n=s
जनदेवस् जनदेव pos=n,g=m,c=1,n=s
तु तु pos=i
मिथिलायाम् मिथिला pos=n,g=f,c=7,n=s
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s
और्ध्वदेहिक और्ध्वदेहिक pos=a,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
विचिन्तने विचिन्तन pos=n,g=n,c=7,n=s