Original

प्रेत्य भूतात्ययश्चैव देवताभ्युपयाचनम् ।मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥ २९ ॥

Segmented

प्रेत्य भूत-अत्ययः च एव देवता-अभ्युपयाचनम् मृते कर्म-निवृत्तिः च प्रमाणम् इति निश्चयः

Analysis

Word Lemma Parse
प्रेत्य प्रे pos=vi
भूत भूत pos=n,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
देवता देवता pos=n,comp=y
अभ्युपयाचनम् अभ्युपयाचन pos=n,g=n,c=1,n=s
मृते मृत pos=n,g=n,c=7,n=s
कर्म कर्मन् pos=n,comp=y
निवृत्तिः निवृत्ति pos=n,g=f,c=1,n=s
pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s