Original

रेतो वटकणीकायां घृतपाकाधिवासनम् ।जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥ २८ ॥

Segmented

रेतो वट-कणीकायाम् घृत-पाक-अधिवासनम् जाति-स्मृतिः अयस्कान्तः सूर्यकान्तो अम्बु-भक्षणम्

Analysis

Word Lemma Parse
रेतो रेतस् pos=n,g=n,c=1,n=s
वट वट pos=n,comp=y
कणीकायाम् कणीका pos=n,g=f,c=7,n=s
घृत घृत pos=n,comp=y
पाक पाक pos=n,comp=y
अधिवासनम् अधिवासन pos=n,g=n,c=1,n=s
जाति जाति pos=n,comp=y
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
अयस्कान्तः अयस्कान्त pos=n,g=m,c=1,n=s
सूर्यकान्तो सूर्यकान्त pos=n,g=m,c=1,n=s
अम्बु अम्बु pos=n,comp=y
भक्षणम् भक्षण pos=n,g=n,c=1,n=s