Original

यत्र तत्रानुमानेऽस्ति कृतं भावयतेऽपि वा ।अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः ॥ २७ ॥

Segmented

यत्र तत्र अनुमाने ऽस्ति कृतम् भावयते ऽपि वा अन्यो जीवः शरीरस्य नास्तिकानाम् मते स्मृतः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तत्र तत्र pos=i
अनुमाने अनुमान pos=n,g=n,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
भावयते भावय् pos=v,p=3,n=s,l=lat
ऽपि अपि pos=i
वा वा pos=i
अन्यो अन्य pos=n,g=m,c=1,n=s
जीवः जीव pos=n,g=m,c=1,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
नास्तिकानाम् नास्तिक pos=n,g=m,c=6,n=p
मते मत pos=n,g=n,c=7,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part