Original

प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि ।प्रत्यक्षो ह्यागमोऽभिन्नः कृतान्तो वा न किंचन ॥ २६ ॥

Segmented

प्रत्यक्षम् ह्य् एतयोः मूलम् कृतान्त-ऐतिह्ययोः अपि प्रत्यक्षो ह्य् आगमो ऽभिन्नः कृतान्तो वा न किंचन

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
ह्य् हि pos=i
एतयोः एतद् pos=n,g=m,c=6,n=d
मूलम् मूल pos=n,g=n,c=1,n=s
कृतान्त कृतान्त pos=n,comp=y
ऐतिह्ययोः ऐतिह्य pos=n,g=n,c=6,n=d
अपि अपि pos=i
प्रत्यक्षो प्रत्यक्ष pos=a,g=m,c=1,n=s
ह्य् हि pos=i
आगमो आगम pos=n,g=m,c=1,n=s
ऽभिन्नः अभिन्न pos=a,g=m,c=1,n=s
कृतान्तो कृतान्त pos=n,g=m,c=1,n=s
वा वा pos=i
pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s