Original

अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे ।किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् ॥ २५ ॥

Segmented

अस्ति न अस्ति इति च अपि एतत् तस्मिन्न् असति लक्षणे किम् अधिष्ठाय तद् ब्रूयाल् लोकयात्रा-विनिश्चयम्

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
असति असत् pos=a,g=n,c=7,n=s
लक्षणे लक्षण pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अधिष्ठाय अधिष्ठा pos=vi
तद् तद् pos=n,g=n,c=2,n=s
ब्रूयाल् ब्रू pos=v,p=3,n=s,l=vidhilin
लोकयात्रा लोकयात्रा pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s