Original

अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ।अजरोऽयममृत्युश्च राजासौ मन्यते तथा ॥ २४ ॥

Segmented

अथ चेद् एवम् अप्य् अस्ति यल् लोके न उपपद्यते अजरो ऽयम् अमृत्युः च राजा असौ मन्यते तथा

Analysis

Word Lemma Parse
अथ अथ pos=i
चेद् चेद् pos=i
एवम् एवम् pos=i
अप्य् अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यल् यद् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
अजरो अजर pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अमृत्युः अमृत्यु pos=a,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
तथा तथा pos=i