Original

दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ।आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥ २२ ॥

Segmented

दृश्यमाने विनाशे च प्रत्यक्षे लोक-साक्षिके आगमात् परम् अस्ति इति ब्रुवन्न् अपि पराजितः

Analysis

Word Lemma Parse
दृश्यमाने दृश् pos=va,g=m,c=7,n=s,f=part
विनाशे विनाश pos=n,g=m,c=7,n=s
pos=i
प्रत्यक्षे प्रत्यक्ष pos=a,g=n,c=7,n=s
लोक लोक pos=n,comp=y
साक्षिके साक्षिक pos=n,g=n,c=7,n=s
आगमात् आगम pos=n,g=m,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part