Original

यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः ।तदनाश्वासिकं मोघं विनाशि चलमध्रुवम् ॥ २१ ॥

Segmented

यद्-अर्थम् कर्म-संसर्गः कर्मणाम् च फल-उदयः तद् अनाश्वासिकम् मोघम् विनाशि चलम् अध्रुवम्

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,comp=y
संसर्गः संसर्ग pos=n,g=m,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
pos=i
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अनाश्वासिकम् अनाश्वासिक pos=a,g=n,c=1,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
विनाशि विनाशिन् pos=a,g=n,c=1,n=s
चलम् चल pos=a,g=n,c=1,n=s
अध्रुवम् अध्रुव pos=a,g=n,c=1,n=s