Original

जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत् ।कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥ २० ॥

Segmented

जाति-निर्वेदम् उक्त्वा हि कर्म-निर्वेदम् अब्रवीत् कर्म-निर्वेदम् उक्त्वा च सर्व-निर्वेदम् अब्रवीत्

Analysis

Word Lemma Parse
जाति जाति pos=n,comp=y
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
हि हि pos=i
कर्म कर्मन् pos=n,comp=y
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्म कर्मन् pos=n,comp=y
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
pos=i
सर्व सर्व pos=n,comp=y
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan