Original

जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् ।उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् ॥ १८ ॥

Segmented

जनकस् त्व् अभिसंरक्तः कापिलेय-अनुदर्शनात् उत्सृज्य शतम् आचार्यान् पृष्ठतो ऽनुजगाम तम्

Analysis

Word Lemma Parse
जनकस् जनक pos=n,g=m,c=1,n=s
त्व् तु pos=i
अभिसंरक्तः अभिसंरञ्ज् pos=va,g=m,c=1,n=s,f=part
कापिलेय कापिलेय pos=a,comp=y
अनुदर्शनात् अनुदर्शन pos=n,g=n,c=5,n=s
उत्सृज्य उत्सृज् pos=vi
शतम् शत pos=n,g=n,c=2,n=s
आचार्यान् आचार्य pos=n,g=m,c=2,n=p
पृष्ठतो पृष्ठतस् pos=i
ऽनुजगाम अनुगम् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s