Original

सामान्यं कपिलो ज्ञात्वा धर्मज्ञानामनुत्तमम् ।उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥ १७ ॥

Segmented

सामान्यम् कपिलो ज्ञात्वा धर्म-ज्ञानाम् अनुत्तमम् उपेत्य शतम् आचार्यान् मोहयामास हेतुभिः

Analysis

Word Lemma Parse
सामान्यम् सामान्य pos=n,g=n,c=2,n=s
कपिलो कपिल pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
धर्म धर्म pos=n,comp=y
ज्ञानाम् ज्ञ pos=a,g=m,c=6,n=p
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
उपेत्य उपे pos=vi
शतम् शत pos=n,g=n,c=2,n=s
आचार्यान् आचार्य pos=n,g=m,c=2,n=p
मोहयामास मोहय् pos=v,p=3,n=s,l=lit
हेतुभिः हेतु pos=n,g=m,c=3,n=p