Original

एतन्मे भगवानाह कापिलेयाय संभवम् ।तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥ १६ ॥

Segmented

एतन् मे भगवान् आह कापिलेयाय संभवम् तस्य तत् कापिलेय-त्वम् सर्व-विद्-त्वम् अनुत्तमम्

Analysis

Word Lemma Parse
एतन् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
कापिलेयाय कापिलेय pos=a,g=m,c=4,n=s
संभवम् सम्भव pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
कापिलेय कापिलेय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s