Original

तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ ।ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् ॥ १५ ॥

Segmented

तस्याः पुत्र-त्वम् आगम्य स्त्रियाः स पिबति स्तनौ ततः स कापिलेय-त्वम् लेभे बुद्धिम् च नैष्ठिकीम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
पिबति पा pos=v,p=3,n=s,l=lat
स्तनौ स्तन pos=n,g=m,c=2,n=d
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कापिलेय कापिलेय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
नैष्ठिकीम् नैष्ठिक pos=a,g=f,c=2,n=s