Original

तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः ।ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी ॥ १४ ॥

Segmented

तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः ब्राह्मणी कपिला नाम काचिद् आसीत् कुटुम्बिनी

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पञ्चशिखः पञ्चशिख pos=n,g=m,c=1,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
मानुष्या मानुषी pos=n,g=f,c=3,n=s
पयसा पयस् pos=n,g=n,c=3,n=s
भृतः भृ pos=va,g=m,c=1,n=s,f=part
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
कपिला कपिला pos=n,g=f,c=1,n=s
नाम नाम pos=i
काचिद् कश्चित् pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
कुटुम्बिनी कुटुम्बिनी pos=n,g=f,c=1,n=s