Original

यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते ।आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम् ॥ १३ ॥

Segmented

यत् तद् एकाक्षरम् ब्रह्म नाना रूपम् प्रदृश्यते आसुरिः मण्डले तस्मिन् प्रतिपेदे तद् अव्ययम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एकाक्षरम् एकाक्षर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
नाना नाना pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
आसुरिः आसुरी pos=n,g=f,c=1,n=s
मण्डले मण्डल pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s