Original

इष्टिसत्रेण संसिद्धो भूयश्च तपसा मुनिः ।क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः ॥ १२ ॥

Segmented

इष्टि-सत्त्रेण संसिद्धो भूयः च तपसा मुनिः क्षेत्र-क्षेत्रज्ञयोः व्यक्तिम् बुबुधे देव-दर्शनः

Analysis

Word Lemma Parse
इष्टि इष्टि pos=n,comp=y
सत्त्रेण सत्त्र pos=n,g=n,c=3,n=s
संसिद्धो संसिध् pos=va,g=m,c=1,n=s,f=part
भूयः भूयस् pos=i
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
क्षेत्र क्षेत्र pos=n,comp=y
क्षेत्रज्ञयोः क्षेत्रज्ञ pos=n,g=m,c=6,n=d
व्यक्तिम् व्यक्ति pos=n,g=f,c=2,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s