Original

तं समासीनमागम्य मण्डलं कापिलं महत् ।पुरुषावस्थमव्यक्तं परमार्थं निबोधयत् ॥ ११ ॥

Segmented

तम् समासीनम् आगम्य मण्डलम् कापिलम् महत् पुरुष-अवस्थम् अव्यक्तम् परम-अर्थम् निबोधयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समासीनम् समास् pos=va,g=m,c=2,n=s,f=part
आगम्य आगम् pos=vi
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
कापिलम् कापिल pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
पुरुष पुरुष pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निबोधयत् निबोधय् pos=v,p=3,n=s,l=lan