Original

आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ।पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् ॥ १० ॥

Segmented

आसुरेः प्रथमम् शिष्यम् यम् आहुः चिर-जीविनम् पञ्च-स्रोतसि यः सत्रम् आस्ते वर्ष-सहस्रिकम्

Analysis

Word Lemma Parse
आसुरेः आसुरि pos=n,g=m,c=6,n=s
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
चिर चिर pos=a,comp=y
जीविनम् जीविन् pos=a,g=m,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
स्रोतसि स्रोतस् pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
वर्ष वर्ष pos=n,comp=y
सहस्रिकम् सहस्रिक pos=a,g=n,c=2,n=s