Original

प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया ।विपरीतमतो विद्यात्क्षेत्रज्ञस्य च लक्षणम् ॥ ९ ॥

Segmented

प्रकृत्या सर्ग-धर्मिन् तथा त्रिविध-सत्त्वया विपरीतम् अतो विद्यात् क्षेत्रज्ञस्य च लक्षणम्

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
सर्ग सर्ग pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=f,c=3,n=s
तथा तथा pos=i
त्रिविध त्रिविध pos=a,comp=y
सत्त्वया सत्त्व pos=n,g=f,c=3,n=s
विपरीतम् विपरीत pos=a,g=n,c=2,n=s
अतो अतस् pos=i
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
क्षेत्रज्ञस्य क्षेत्रज्ञ pos=n,g=m,c=6,n=s
pos=i
लक्षणम् लक्षण pos=n,g=n,c=1,n=s