Original

तं विशेषमवेक्षेत विशेषेण विचक्षणः ।अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि ॥ ७ ॥

Segmented

तम् विशेषम् अवेक्षेत विशेषेण विचक्षणः अनादि-अन्तौ उभौ एतौ अलिङ्गौ च अपि उभौ अपि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विशेषम् विशेष pos=n,g=m,c=2,n=s
अवेक्षेत अवेक्ष् pos=v,p=3,n=s,l=vidhilin
विशेषेण विशेषेण pos=i
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
अनादि अनादि pos=a,comp=y
अन्तौ अन्त pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
अलिङ्गौ अलिङ्ग pos=a,g=m,c=1,n=d
pos=i
अपि अपि pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i