Original

तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ ।अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् ॥ ६ ॥

Segmented

तद् एवम् एतौ विज्ञा अव्यक्त-पुरुषौ उभौ अव्यक्त-पुरुषाभ्याम् तु यत् स्याद् अन्यत् महत्तरम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
विज्ञा विज्ञा pos=va,g=m,c=1,n=d,f=krtya
अव्यक्त अव्यक्त pos=n,comp=y
पुरुषौ पुरुष pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अव्यक्त अव्यक्त pos=n,comp=y
पुरुषाभ्याम् पुरुष pos=n,g=m,c=5,n=d
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्यत् अन्य pos=n,g=n,c=1,n=s
महत्तरम् महत्तर pos=a,g=n,c=1,n=s