Original

तां गतिं परमामेति निवृत्तिपरमो मुनिः ।ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः ॥ ५ ॥

Segmented

ताम् गतिम् परमाम् एति निवृत्ति-परमः मुनिः ज्ञान-तत्त्व-परः नित्यम् शुभ-अशुभ-निदर्शकः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
निवृत्ति निवृत्ति pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शुभ शुभ pos=a,comp=y
अशुभ अशुभ pos=a,comp=y
निदर्शकः निदर्शक pos=a,g=m,c=1,n=s