Original

प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् ।प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ॥ ४ ॥

Segmented

प्रवृत्ति-लक्षणम् धर्मम् प्रजापतिः अथ अब्रवीत् प्रवृत्तिः पुनरावृत्तिः निवृत्तिः परमा गतिः

Analysis

Word Lemma Parse
प्रवृत्ति प्रवृत्ति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
पुनरावृत्तिः पुनरावृत्ति pos=n,g=f,c=1,n=s
निवृत्तिः निवृत्ति pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s