Original

विकारं प्रकृतिं चैव पुरुषं च सनातनम् ।यो यथावद्विजानाति स वितृष्णो विमुच्यते ॥ ३५ ॥

Segmented

विकारम् प्रकृतिम् च एव पुरुषम् च सनातनम् यो यथावद् विजानाति स वितृष्णो विमुच्यते

Analysis

Word Lemma Parse
विकारम् विकार pos=n,g=m,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
pos=i
सनातनम् सनातन pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
यथावद् यथावत् pos=i
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वितृष्णो वितृष्ण pos=a,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat