Original

सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः ।तद्वत्संसारसूत्रं हि तृष्णासूच्या निबध्यते ॥ ३४ ॥

Segmented

सूच्या सूत्रम् यथा वस्त्रे संसारयति वायकः तद्वत् संसार-सूत्रम् हि तृष्णा-सूच्या निबध्यते

Analysis

Word Lemma Parse
सूच्या सूचि pos=n,g=f,c=3,n=s
सूत्रम् सूत्र pos=n,g=n,c=2,n=s
यथा यथा pos=i
वस्त्रे वस्त्र pos=n,g=m,c=7,n=s
संसारयति संसारय् pos=v,p=3,n=s,l=lat
वायकः वायक pos=n,g=m,c=1,n=s
तद्वत् तद्वत् pos=i
संसार संसार pos=n,comp=y
सूत्रम् सूत्र pos=n,g=n,c=1,n=s
हि हि pos=i
तृष्णा तृष्णा pos=n,comp=y
सूच्या सूचि pos=n,g=f,c=3,n=s
निबध्यते निबन्ध् pos=v,p=3,n=s,l=lat