Original

बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे ।तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा ॥ ३३ ॥

Segmented

बिस-तन्तुः यथा एव अयम् अन्तः स्थः सर्वतो बिसे तृष्णा-तन्तुः अनादि-अन्तः तथा देह-गतः सदा

Analysis

Word Lemma Parse
बिस बिस pos=n,comp=y
तन्तुः तन्तु pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अन्तः अन्तर् pos=i
स्थः स्थ pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
बिसे बिस pos=n,g=m,c=7,n=s
तृष्णा तृष्णा pos=n,comp=y
तन्तुः तन्तु pos=n,g=m,c=1,n=s
अनादि अनादि pos=a,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s
तथा तथा pos=i
देह देह pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i