Original

एतावदेतद्विज्ञानमेतदस्ति च नास्ति च ।तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते ॥ ३२ ॥

Segmented

एतावद् एतद् विज्ञानम् एतद् अस्ति च न अस्ति च तृष्णा-बद्धम् जगत् सर्वम् चक्र-वत् परिवर्तते

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
तृष्णा तृष्णा pos=n,comp=y
बद्धम् बन्ध् pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat