Original

ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न तेऽव्ययाः ।प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम् ॥ ३१ ॥

Segmented

ज्ञात्वा आत्म-स्थम् हरिम् च एव निवर्तन्ते न ते ऽव्ययाः प्राप्य तत् परमम् स्थानम् मोदन्ते ऽक्षरम् अव्ययम्

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
आत्म आत्मन् pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽव्ययाः अव्यय pos=a,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
मोदन्ते मुद् pos=v,p=3,n=p,l=lat
ऽक्षरम् अक्षर pos=a,g=n,c=2,n=s
अव्ययम् अव्यय pos=a,g=n,c=2,n=s