Original

भगवन्तमजं दिव्यं विष्णुमव्यक्तसंज्ञितम् ।भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ॥ ३० ॥

Segmented

भगवन्तम् अजम् दिव्यम् विष्णुम् अव्यक्त-संज्ञितम् भावेन यान्ति शुद्धा ये ज्ञान-तृप्ताः

Analysis

Word Lemma Parse
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्यक्त अव्यक्त pos=n,comp=y
संज्ञितम् संज्ञित pos=a,g=m,c=2,n=s
भावेन भाव pos=n,g=m,c=3,n=s
यान्ति या pos=v,p=3,n=p,l=lat
शुद्धा शुध् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part