Original

अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् ।निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् ॥ ३ ॥

Segmented

अत्र एव अवस्थितम् सर्वम् त्रैलोक्यम् स चराचरम् निवृत्ति-लक्षणम् धर्मम् अव्यक्तम् ब्रह्म शाश्वतम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एव एव pos=i
अवस्थितम् अवस्था pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
pos=i
चराचरम् चराचर pos=n,g=n,c=1,n=s
निवृत्ति निवृत्ति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s