Original

मर्त्यलोकाद्विमुच्यन्ते विद्यासंयुक्तमानसाः ।ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् ॥ २८ ॥

Segmented

मर्त्य-लोकात् विमुच्यन्ते विद्या-संयुज्-मानसाः ब्रह्म-भूताः विरजस् ततस् यान्ति पराम् गतिम्

Analysis

Word Lemma Parse
मर्त्य मर्त्य pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
विमुच्यन्ते विमुच् pos=v,p=3,n=p,l=lat
विद्या विद्या pos=n,comp=y
संयुज् संयुज् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
विरजस् विरजस् pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s