Original

देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् ।अन्तरिक्षादन्यतरं धारणासक्तमानसम् ॥ २७ ॥

Segmented

देहम् तु परमम् विद्याद् विमुक्तम् अपरिग्रहम् अन्तरिक्षाद् अन्यतरम् धारण-आसक्त-मानसम्

Analysis

Word Lemma Parse
देहम् देह pos=n,g=m,c=2,n=s
तु तु pos=i
परमम् परम pos=a,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
अपरिग्रहम् अपरिग्रह pos=a,g=m,c=2,n=s
अन्तरिक्षाद् अन्तरिक्ष pos=n,g=n,c=5,n=s
अन्यतरम् अन्यतर pos=n,g=m,c=2,n=s
धारण धारण pos=n,comp=y
आसक्त आसञ्ज् pos=va,comp=y,f=part
मानसम् मानस pos=n,g=m,c=2,n=s